A 414-13 Devakṛtapraśna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/13
Title: Devakṛtapraśna
Dimensions: 27.4 x 12.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1048
Remarks:
Reel No. A 414-13 Inventory No. 17176
Title Devakṛtapraśna
Author Kāśinātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 13.0 cm
Folios 16
Lines per Folio 9
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: praśna. and word rāma
Date of Copying ŚS 1775
Place of Deposit NAK
Accession No. 4/1048
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
timirāṃbudhinau magnaṃ karair uddhṛtya yo jagat ||
prīṇayaty āturaṃ prītyā tasmai sarvātma(2)ne namaḥ || 1 ||
mihires tam upāyāte tamasāndhe rasātale ||
praśnagehe pradīpoyaṃ kāśīnāthakṛto vabhau || 2 ||
(3)uccanīcādikaṃ bhāvaṃ śatrumititragṛhādikam ||
vicāryāṃśaṃ jātakaṃ ca praśnaṃ vrūyād vicakṣaṇaḥ || 3 ||
sutapra(4)śne sutasvāmī lagnasvāmī ca saṃsthitaḥ ||
nara<ref name="ftn1">viṣama</ref>rāśau tadāputraḥ strī<ref name="ftn2">sama</ref>rāśau kanyakocyate || 4 || (fol. 1v1–4)
End
tithipraharasaṃyuktaṃ tārakāvārasaṃyutam ||
vahnibhis tu hared bhāgaṃ śeṣaṃ sattvarajastamaṃ,
satyatve kāryasiddhiḥ syāt rajate ca dhanāgamaḥ || (!)
tamasā kāryanāśaḥ syād ityete phaladā bhavet ||
caturthe mātaraṃ haṃti paṃcame jyeṣṭhabhrātaraṃ
ṣaṣṭhe varānnabhogī(7) syāt saptame pitṛsaukhyakṛt
aṣṭame puṣṭijanako navamo labhate dhanaṃ
labhate daśame māse saukhya(8)m ekādaśe 'pi vā ||
dvādaśe sukhasaṃpattir dantānāṃ janmataḥ phalam || (fol. 16r6–8)
Colophon
iti devakṛtapraśnaṃ samāptaṃ || (fol. 15v8)
śāke 1775 jyeṣṭha śudi 10 roja 6 (fol. 16r8)
Microfilm Details
Reel No. A 414/13
Date of Filming 28-07-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 09-12-2005
Bibliography
<references/>