A 414-13 Devakṛtapraśna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/13
Title: Devakṛtapraśna
Dimensions: 27.4 x 12.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1048
Remarks:


Reel No. A 414-13 Inventory No. 17176

Title Devakṛtapraśna

Author Kāśinātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 13.0 cm

Folios 16

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: praśna. and word rāma

Date of Copying ŚS 1775

Place of Deposit NAK

Accession No. 4/1048

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

timirāṃbudhinau magnaṃ karair uddhṛtya yo jagat ||

prīṇayaty āturaṃ prītyā tasmai sarvātma(2)ne namaḥ || 1 ||

mihires tam upāyāte tamasāndhe rasātale ||

praśnagehe pradīpoyaṃ kāśīnāthakṛto vabhau || 2 ||

(3)uccanīcādikaṃ bhāvaṃ śatrumititragṛhādikam ||

vicāryāṃśaṃ jātakaṃ ca praśnaṃ vrūyād vicakṣaṇaḥ || 3 ||

sutapra(4)śne sutasvāmī lagnasvāmī ca saṃsthitaḥ ||

nara<ref name="ftn1">viṣama</ref>rāśau tadāputraḥ strī<ref name="ftn2">sama</ref>rāśau kanyakocyate || 4 || (fol. 1v1–4)

End

tithipraharasaṃyuktaṃ tārakāvārasaṃyutam ||

vahnibhis tu hared bhāgaṃ śeṣaṃ sattvarajastamaṃ,

satyatve kāryasiddhiḥ syāt rajate ca dhanāgamaḥ || (!)

tamasā kāryanāśaḥ syād ityete phaladā bhavet ||

caturthe mātaraṃ haṃti paṃcame jyeṣṭhabhrātaraṃ

ṣaṣṭhe varānnabhogī(7) syāt saptame pitṛsaukhyakṛt

aṣṭame puṣṭijanako navamo labhate dhanaṃ

labhate daśame māse saukhya(8)m ekādaśe 'pi vā ||

dvādaśe sukhasaṃpattir dantānāṃ janmataḥ phalam || (fol. 16r6–8)

Colophon

iti devakṛtapraśnaṃ samāptaṃ || (fol. 15v8)

śāke 1775 jyeṣṭha śudi 10 roja 6 (fol. 16r8)

Microfilm Details

Reel No. A 414/13

Date of Filming 28-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 09-12-2005

Bibliography


<references/>